Original

तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् ।आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥ ३१ ॥

Segmented

तत् मया सह गत्वा अद्य राजानम् कुरु-वर्धनम् आपृच्छ कुरु-शार्दूल गमनम् द्वारकाम् प्रति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
गत्वा गम् pos=vi
अद्य अद्य pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
आपृच्छ आप्रच्छ् pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
प्रति प्रति pos=i