Original

धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् ।उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ।स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥ ३० ॥

Segmented

धर्मेण राजा धर्म-ज्ञः पातु सर्वाम् वसुंधराम् उपास्यमानो बहुभिः सिद्धैः च अपि महात्मभिः स्तूयमानः च सततम् बन्दिभिः भरत-ऋषभ

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
सर्वाम् सर्व pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
उपास्यमानो उपास् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
pos=i
सततम् सततम् pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s