Original

विजह्राते मुदा युक्तौ दिवि देवेश्वराविव ।तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥ ३ ॥

Segmented

विजह्राते मुदा युक्तौ दिवि देव-ईश्वरौ इव तौ वनेषु विचित्रेषु पर्वतानाम् च सानुषु

Analysis

Word Lemma Parse
विजह्राते विहृ pos=v,p=3,n=d,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
दिवि दिव् pos=n,g=,c=7,n=s
देव देव pos=n,comp=y
ईश्वरौ ईश्वर pos=n,g=m,c=1,n=d
इव इव pos=i
तौ तद् pos=n,g=m,c=1,n=d
वनेषु वन pos=n,g=n,c=7,n=p
विचित्रेषु विचित्र pos=a,g=n,c=7,n=p
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
pos=i
सानुषु सानु pos=n,g=m,c=7,n=p