Original

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।स्थिता समुद्रवसना सशैलवनकानना ।चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥ २९ ॥

Segmented

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः स्थिता समुद्र-वसना स शैल-वन-कानना चिता रत्नैः बहुविधैः कुरुराजस्य पाण्डव

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
वशे वश pos=n,g=m,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
समुद्र समुद्र pos=n,comp=y
वसना वसन pos=n,g=f,c=1,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
कानना कानन pos=n,g=f,c=1,n=s
चिता चि pos=va,g=f,c=1,n=s,f=part
रत्नैः रत्न pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
कुरुराजस्य कुरुराज pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s