Original

न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते ।कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥ २६ ॥

Segmented

न हि तस्य अप्रियम् कुर्याम् प्राणत्यागे अपि उपस्थिते कुतो गन्तुम् महा-बाहो पुरीम् द्वारवतीम् प्रति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
प्राणत्यागे प्राणत्याग pos=n,g=m,c=7,n=s
अपि अपि pos=i
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
कुतो कुतस् pos=i
गन्तुम् गम् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
प्रति प्रति pos=i