Original

तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन ।अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥ २५ ॥

Segmented

तद् गत्वा तम् महात्मानम् यदि ते रोचते ऽर्जुन मद्-गमन-संयुक्तम् वचो ब्रूहि जनाधिपम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
गत्वा गम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
गमन गमन pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s