Original

शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥ २३ ॥

Segmented

शिष्टो युधिष्ठिरो ऽस्माभिः शास्ता सन्न् अपि पाण्डवः तेन तत् च वचः सम्यग् गृहीतम् सु महात्मना

Analysis

Word Lemma Parse
शिष्टो शास् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
शास्ता शास्तृ pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
वचः वचस् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s