Original

उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः ।स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥ २२ ॥

Segmented

उक्तो बहुविधम् राजा तत्र तत्र युधिष्ठिरः स ह भीष्मेण यदि उक्तम् अस्माभिः शोक-कारिते

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
यदि यदि pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
शोक शोक pos=n,comp=y
कारिते कारय् pos=va,g=m,c=7,n=s,f=part