Original

सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति ।रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥ २१ ॥

Segmented

सो ऽहम् गन्तुम् अभीप्सामि पुरीम् द्वारवतीम् प्रति रोचताम् गमनम् मह्यम् ते अपि पुरुष-ऋषभ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
गन्तुम् गम् pos=vi
अभीप्सामि अभीप्स् pos=v,p=1,n=s,l=lat
पुरीम् पुरी pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
रोचताम् रुच् pos=v,p=3,n=s,l=lot
गमनम् गमन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s