Original

कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः ।बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान् ॥ २० ॥

Segmented

कालो महान् तु अतीतः मे शूर-पुत्रम् अपश्यतः बलदेवम् च कौरव्य तथा अन्यान् वृष्णि-पुंगवान्

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तु तु pos=i
अतीतः अती pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
शूर शूर pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
बलदेवम् बलदेव pos=n,g=m,c=2,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तथा तथा pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
वृष्णि वृष्णि pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p