Original

वैशंपायन उवाच ।विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते ।राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ॥ २ ॥

Segmented

वैशंपायन उवाच विजिते पाण्डवेयैः तु प्रशान्ते च विशाम् पते राष्ट्रे बभूवतुः हृष्टौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विजिते विजि pos=va,g=n,c=7,n=s,f=part
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
तु तु pos=i
प्रशान्ते प्रशम् pos=va,g=n,c=7,n=s,f=part
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
बभूवतुः भू pos=v,p=3,n=d,l=lit
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d