Original

यत्र धर्मसुतो राजा यत्र भीमो महाबलः ।यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥ १८ ॥

Segmented

यत्र धर्मसुतो राजा यत्र भीमो महा-बलः यत्र माद्रवती-पुत्रौ रतिः तत्र परा मम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
माद्रवती माद्रवती pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
रतिः रति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
परा पर pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s