Original

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥ १७ ॥

Segmented

रमे च अहम् त्वया सार्धम् अरण्येषु अपि पाण्डव किमु यत्र जनो ऽयम् वै पृथा च अमित्र-कर्शनैः

Analysis

Word Lemma Parse
रमे रम् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
किमु किमु pos=i
यत्र यत्र pos=i
जनो जन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s