Original

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥ १६ ॥

Segmented

प्रशान्ताम् अखिलाम् पार्थ पृथिवीम् पृथिवीपतिः भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरु-उद्वह

Analysis

Word Lemma Parse
प्रशान्ताम् प्रशम् pos=va,g=f,c=2,n=s,f=part
अखिलाम् अखिल pos=a,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s