Original

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥ १५ ॥

Segmented

अधर्म-रुचयः लुब्धाः सदा च अप्रिय-वादिनः धार्तराष्ट्रा दुरात्मानः स अनुबन्धाः निपातिताः

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
pos=i
अप्रिय अप्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
दुरात्मानः दुरात्मन् pos=a,g=m,c=1,n=p
pos=i
अनुबन्धाः अनुबन्ध pos=n,g=m,c=1,n=p
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part