Original

ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह ।सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥ ११ ॥

Segmented

ततः कथा-अन्ते गोविन्दो गुडाकेशम् उवाच ह सान्त्वयञ् श्लक्ष्णया वाचा हेतु-युक्तम् इदम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सान्त्वयञ् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
हेतु हेतु pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s