Original

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥ १० ॥

Segmented

स तम् आश्वास्य विधिवद् विधान-ज्ञः महा-तपाः अपहृत्य आत्मनः भारम् विशश्राम इव सात्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्वास्य आश्वासय् pos=vi
विधिवद् विधिवत् pos=i
विधान विधान pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अपहृत्य अपहृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भारम् भार pos=n,g=m,c=2,n=s
विशश्राम विश्रम् pos=v,p=3,n=s,l=lit
इव इव pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s