Original

जनमेजय उवाच ।विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ ॥ १ ॥

Segmented

जनमेजय उवाच विजिते पाण्डवेयैः तु प्रशान्ते च द्विजोत्तम राष्ट्रे किम् चक्रतुः वीरौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विजिते विजि pos=va,g=n,c=7,n=s,f=part
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
तु तु pos=i
प्रशान्ते प्रशम् pos=va,g=n,c=7,n=s,f=part
pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d