Original

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह ।बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥ ९ ॥

Segmented

हिमवन्तम् त्वया गुप्ता गमिष्यामः पितामह बहु-आश्चर्यः हि देशः स श्रूयते द्विजसत्तम

Analysis

Word Lemma Parse
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
गमिष्यामः गम् pos=v,p=1,n=p,l=lrt
पितामह पितामह pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
आश्चर्यः आश्चर्य pos=n,g=m,c=1,n=s
हि हि pos=i
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s