Original

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः ।न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते ॥ ७ ॥

Segmented

आश्वासितो ऽहम् प्राग् वृद्धैः भवद्भिः मुनि-पुङ्गवैः न सूक्ष्मम् अपि मे किंचिद् व्यलीकम् इह विद्यते

Analysis

Word Lemma Parse
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
प्राग् प्राक् pos=i
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
मुनि मुनि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=1,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat