Original

प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् ।व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥ ६ ॥

Segmented

प्रशान्त-चेताः कौरव्यः स्व-राज्यम् प्राप्य केवलम् व्यासम् च नारदम् च एव तान् च अन्यान् अब्रवीत् नृपः

Analysis

Word Lemma Parse
प्रशान्त प्रशम् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s