Original

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः ।कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ।अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥ ५ ॥

Segmented

अर्चयामास देवान् च ब्राह्मणान् च युधिष्ठिरः कृत्वा अथ प्रेतकार्याणि बन्धूनाम् स पुनः नृपः अन्वशासत धर्म-आत्मा पृथिवीम् सागराम्बराम्

Analysis

Word Lemma Parse
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
अथ अथ pos=i
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
नृपः नृप pos=n,g=m,c=1,n=s
अन्वशासत अनुशास् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सागराम्बराम् सागराम्बरा pos=n,g=f,c=2,n=s