Original

अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः ।व्यजहाच्छोकजं दुःखं संतापं चैव मानसम् ॥ ४ ॥

Segmented

अन्यैः च पुरुष-व्याघ्रैः ब्राह्मणैः शास्त्र-दृष्टिन् व्यजहात् शोक-जम् दुःखम् संतापम् च एव मानसम्

Analysis

Word Lemma Parse
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
दृष्टिन् दृष्टिन् pos=a,g=m,c=3,n=p
व्यजहात् विहा pos=v,p=3,n=s,l=lan
शोक शोक pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मानसम् मानस pos=a,g=m,c=2,n=s