Original

नारदेनाथ भीमेन नकुलेन च पार्थिवः ।कृष्णया सहदेवेन विजयेन च धीमता ॥ ३ ॥

Segmented

नारदेन अथ भीमेन नकुलेन च पार्थिवः कृष्णया सहदेवेन विजयेन च धीमता

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
अथ अथ pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
नकुलेन नकुल pos=n,g=m,c=3,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
विजयेन विजय pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s