Original

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥ १७ ॥

Segmented

स समाश्वास्य पितरम् प्रज्ञाचक्षुषम् ईश्वरम् अन्वशाद् वै स धर्म-आत्मा पृथिवीम् भ्रातृभिः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समाश्वास्य समाश्वासय् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अन्वशाद् अनुशास् pos=v,p=3,n=s,l=lan
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i