Original

ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः ।धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥ १६ ॥

Segmented

ततो दत्त्वा बहु धनम् विप्रेभ्यः पाण्डव-ऋषभः धृतराष्ट्रम् पुरस्कृत्य विवेश गजसाह्वयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दत्त्वा दा pos=vi
बहु बहु pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विवेश विश् pos=v,p=3,n=s,l=lit
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s