Original

ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ।एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥ १३ ॥

Segmented

ततो धर्मसुतो राजा तत्र एव उपाविशत् प्रभुः एवम् न अति महान् कालः स तेषाम् अभ्यवर्तत

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
pos=i
अति अति pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan