Original

एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः ।अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ।पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥ १२ ॥

Segmented

एवम् उक्ताः तु ते राज्ञा सर्व एव महा-ऋषयः अभ्यनुज्ञाप्य राजानम् तथा उभौ कृष्ण-फल्गुनौ पश्यताम् एव सर्वेषाम् तत्र एव अदर्शनम् ययुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
कृष्ण कृष्ण pos=n,comp=y
फल्गुनौ फल्गुन pos=n,g=m,c=2,n=d
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
एव एव pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit