Original

नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् ।लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥ ११ ॥

Segmented

न अभागधेयः पुरुषः कश्चिद् एवंविधान् गुरून् लभते व्यसनम् प्राप्य सुहृदः साधु-संमतान्

Analysis

Word Lemma Parse
pos=i
अभागधेयः अभागधेय pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एवंविधान् एवंविध pos=a,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
साधु साधु pos=a,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part