Original

वैशंपायन उवाच ।एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः ।समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् बहुविधैः वाक्यैः मुनिभिः तैः तपोधनैः समाश्वस्यत राजर्षिः हत-बन्धुः युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
समाश्वस्यत समाश्वस् pos=v,p=3,n=s,l=lan
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
बन्धुः बन्धु pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s