Original

कामात्मानं न प्रशंसन्ति लोके न चाकामात्काचिदस्ति प्रवृत्तिः ।दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि ॥ ९ ॥

Segmented

काम-आत्मानम् न प्रशंसन्ति लोके न च अकामात् काचिद् अस्ति प्रवृत्तिः दानम् हि वेद-अध्ययनम् तपः च कामेन कर्माणि च वैदिकानि

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
pos=i
अकामात् अकाम pos=a,g=m,c=5,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=2,n=s
हि हि pos=i
वेद वेद pos=n,comp=y
अध्ययनम् अध्ययन pos=n,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
कामेन काम pos=n,g=m,c=3,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
वैदिकानि वैदिक pos=a,g=n,c=2,n=p