Original

बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ ८ ॥

Segmented

बाह्य-अन्तरानाम् शत्रूणाम् स्वभावम् पश्य भारत यत् न पश्यति तद् भूतम् मुच्यते स महा-भयात्

Analysis

Word Lemma Parse
बाह्य बाह्य pos=a,comp=y
अन्तरानाम् अन्तर pos=a,g=m,c=6,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
यत् यत् pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s