Original

लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् ।ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ ६ ॥

Segmented

लब्ध्वा अपि पृथिवीम् सर्वाम् सह स्थावर-जङ्गमाम् ममत्वम् यस्य न एव स्यात् किम् तया स करिष्यति

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
सह सह pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमाम् जङ्गम pos=a,g=f,c=2,n=s
ममत्वम् ममत्व pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt