Original

अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत ।भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ ५ ॥

Segmented

अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत भित्त्वा शरीरम् भूतानाम् अहिंसाम् प्रतिपद्यते

Analysis

Word Lemma Parse
अविनाशो अविनाश pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
भारत भारत pos=n,g=m,c=8,n=s
भित्त्वा भिद् pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
अहिंसाम् अहिंसा pos=n,g=f,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat