Original

ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ ।अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ४ ॥

Segmented

ब्रह्म मृत्युः च तौ राजन्न् आत्मनि एव व्यवस्थितौ अदृश्यमानौ भूतानि योधयेताम् असंशयम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
राजन्न् राजन् pos=n,g=m,c=8,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part
अदृश्यमानौ अदृश्यमान pos=a,g=m,c=1,n=d
भूतानि भूत pos=n,g=n,c=2,n=p
योधयेताम् योधय् pos=v,p=3,n=d,l=vidhilin
असंशयम् असंशयम् pos=i