Original

स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ २१ ॥

Segmented

स त्वम् इष्ट्वा महा-यज्ञैः समृद्धैः आप्त-दक्षिणैः लोके कीर्तिम् पराम् प्राप्य गतिम् अग्र्याम् गमिष्यसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इष्ट्वा यज् pos=vi
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
गतिम् गति pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt