Original

मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः ।न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥ २० ॥

Segmented

मा ते व्यथा अस्तु निहतान् बन्धून् वीक्ष्य पुनः पुनः न शक्याः ते पुनः द्रष्टुम् ये हताः अस्मिन् रण-अजिरे

Analysis

Word Lemma Parse
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
बन्धून् बन्धु pos=n,g=m,c=2,n=p
वीक्ष्य वीक्ष् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
द्रष्टुम् दृश् pos=vi
ये यद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
अस्मिन् इदम् pos=n,g=n,c=7,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s