Original

यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥ १९ ॥

Segmented

यजस्व वाजिमेधेन विधिवद् दक्षिणावता अन्यैः च विविधैः यज्ञैः समृद्धैः आप्त-दक्षिणैः

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
वाजिमेधेन वाजिमेध pos=n,g=m,c=3,n=s
विधिवद् विधिवत् pos=i
दक्षिणावता दक्षिणावत् pos=a,g=m,c=3,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p