Original

तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।धर्मं कुरु महाराज तत्र ते स भविष्यति ॥ १८ ॥

Segmented

तस्मात् त्वम् अपि तम् कामम् यज्ञैः विविध-दक्षिणैः धर्मम् कुरु महा-राज तत्र ते स भविष्यति

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
तद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt