Original

यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः ।तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।अवध्यः सर्वभूतानामहमेकः सनातनः ॥ १७ ॥

Segmented

यो माम् प्रयतते हन्तुम् मोक्षम् आस्थाय पण्डितः तस्य मोक्ष-रति-स्थस्य नृत्यामि च हसामि च अवध्यः सर्व-भूतानाम् अहम् एकः सनातनः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पण्डितः पण्डित pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मोक्ष मोक्ष pos=n,comp=y
रति रति pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
नृत्यामि नृत् pos=v,p=1,n=s,l=lat
pos=i
हसामि हस् pos=v,p=1,n=s,l=lat
pos=i
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s