Original

यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥ १६ ॥

Segmented

यो माम् प्रयतते हन्तुम् तपसा संशित-व्रतः ततस् तपसि तस्य अथ पुनः प्रादुर्भवामि अहम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
पुनः पुनर् pos=i
प्रादुर्भवामि प्रादुर्भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s