Original

यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।भावो भवामि तस्याहं स च मां नावबुध्यते ॥ १५ ॥

Segmented

यो माम् प्रयतते हन्तुम् धृत्या सत्य-पराक्रमः भावो भवामि तस्य अहम् स च माम् न अवबुध्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
धृत्या धृति pos=n,g=f,c=3,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat