Original

यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥ १४ ॥

Segmented

यो माम् प्रयतते हन्तुम् वेदैः वेदान्त-साधनैः स्थावरेषु इव शान्त-आत्मा तस्य प्रादुर्भवामि अहम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
वेदैः वेद pos=n,g=m,c=3,n=p
वेदान्त वेदान्त pos=n,comp=y
साधनैः साधन pos=n,g=n,c=3,n=p
स्थावरेषु स्थावर pos=a,g=n,c=7,n=p
इव इव pos=i
शान्त शम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रादुर्भवामि प्रादुर्भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s