Original

यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ १३ ॥

Segmented

यो माम् प्रयतते हन्तुम् यज्ञैः विविध-दक्षिणैः जङ्गमेषु इव कर्म-आत्मा पुनः प्रादुर्भवामि अहम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
जङ्गमेषु जङ्गम pos=a,g=n,c=7,n=p
इव इव pos=i
कर्म कर्मन् pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
प्रादुर्भवामि प्रादुर्भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s