Original

नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ।यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ १२ ॥

Segmented

न अहम् शक्यो ऽनुपायेन हन्तुम् भूतेन केनचित् यो माम् प्रयतते हन्तुम् ज्ञात्वा प्रहरणे बलम् तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवामि अहम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽनुपायेन अनुपाय pos=a,g=n,c=3,n=s
हन्तुम् हन् pos=vi
भूतेन भूत pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
ज्ञात्वा ज्ञा pos=vi
प्रहरणे प्रहरण pos=n,g=n,c=7,n=s
बलम् बल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रहरणे प्रहरण pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
प्रादुर्भवामि प्रादुर्भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s