Original

अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥ ११ ॥

Segmented

अत्र गाथाः काम-गीताः कीर्तयन्ति पुराविदः शृणु संकीर्तय् ताः निखिलेन युधिष्ठिर

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथाः गाथा pos=n,g=f,c=2,n=p
काम काम pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
संकीर्तय् संकीर्तय् pos=va,g=f,c=2,n=p,f=part
ताः तद् pos=n,g=f,c=2,n=p
निखिलेन निखिलेन pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s