Original

व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा ।यद्यद्ध्ययं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् ॥ १० ॥

Segmented

व्रतम् यज्ञान् नियमान् ध्यान-योगान् कामेन यो न आरभते विदित्वा यद् यत् हि अयम् कामयते स धर्मो न यो धर्मो नियमः तस्य मूलम्

Analysis

Word Lemma Parse
व्रतम् व्रत pos=n,g=n,c=2,n=s
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
नियमान् नियम pos=n,g=m,c=2,n=p
ध्यान ध्यान pos=n,comp=y
योगान् योग pos=n,g=m,c=2,n=p
कामेन काम pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
विदित्वा विद् pos=vi
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
नियमः नियम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s