Original

अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे ।दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ॥ ७ ॥

Segmented

अथवा ते स्वभावो ऽयम् येन पार्थ अवकृष्यसे दृष्ट्वा सभ-गताम् कृष्णाम् एक-वस्त्राम् रजस्वलाम् मिषताम् पाण्डवेयानाम् न तत् संस्मर्तुम् इच्छसि

Analysis

Word Lemma Parse
अथवा अथवा pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
अवकृष्यसे अवकृष् pos=v,p=2,n=s,l=lat
दृष्ट्वा दृश् pos=vi
सभ सभा pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
संस्मर्तुम् संस्मृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat