Original

हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ।कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥ ५ ॥

Segmented

हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते कश्चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति कश्चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति

Analysis

Word Lemma Parse
हर्षेण हर्ष pos=n,g=m,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat
शोको शोक pos=n,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
सुखस्य सुख pos=n,g=n,c=6,n=s
स्मर्तुम् स्मृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सुखे सुख pos=n,g=n,c=7,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
दुःखस्य दुःख pos=n,g=n,c=6,n=s
स्मर्तुम् स्मृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat