Original

सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः ।तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।तेषामन्यतमोत्सेके विधानमुपदिश्यते ॥ ४ ॥

Segmented

सत्त्वम् रजः तमः च इति त्रयः तु आत्म-गुणाः स्मृताः तेषाम् गुणानाम् साम्यम् चेत् तद् आहुः स्वस्थ-लक्षणम् तेषाम् अन्यतम-उत्सेके विधानम् उपदिश्यते

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p
तु तु pos=i
आत्म आत्मन् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
गुणानाम् गुण pos=n,g=m,c=6,n=p
साम्यम् साम्य pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
स्वस्थ स्वस्थ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्यतम अन्यतम pos=a,comp=y
उत्सेके उत्सेक pos=n,g=m,c=7,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat